Ⅰ atō'haṁ yadā sandēhaṁ punaḥ sōḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ēkākī sthātuṁ niścitya
Ⅱ svabhrātaraṁ khrīṣṭasya susaṁvādē sahakāriṇañcēśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam aprēṣayaṁ|
Ⅲ varttamānaiḥ klēśaiḥ kasyāpi cāñcalyaṁ yathā na jāyatē tathā tē tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñcēti tam ādiśaṁ|
Ⅳ vayamētādr̥śē klēेśē niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yatō'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpē sthitikālē'pi yuṣmān abōdhayāma, tādr̥śamēva cābhavat tadapi jānītha|
Ⅴ tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|
Ⅵ kintvadhunā tīmathiyō yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsaprēmaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayēna smaratha draṣṭum ākāṅkṣadhvē cēti kathitavān|
Ⅶ hē bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśēṣatō yuṣmākaṁ klēśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
Ⅷ yatō yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanēna vayam adhunā jīvāmaḥ|
Ⅸ vayañcāsmadīyēśvarasya sākṣād yuṣmattō jātēna yēnānandēna praphullā bhavāmastasya kr̥tsnasyānandasya yōgyarūpēṇēśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
Ⅹ vayaṁ yēna yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāsē yad asiddhaṁ vidyatē tat siddhīkarttuñca śakṣyāmastādr̥śaṁ varaṁ divāniśaṁ prārthayāmahē|
Ⅺ asmākaṁ tātēnēśvarēṇa prabhunā yīśukhrīṣṭēna ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
Ⅻ parasparaṁ sarvvāṁśca prati yuṣmākaṁ prēma yuṣmān prati cāsmākaṁ prēma prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
ⅩⅢ aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralōkaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyēśvarasya sammukhē pavitratayā nirdōṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|