Ⅰ hē bhrātaraḥ, yuṣmābhiḥ kīdr̥g ācaritavyaṁ īśvarāya rōcitavyañca tadadhyasmattō yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
Ⅱ yatō vayaṁ prabhuyīśunā kīdr̥śīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
Ⅲ īśvarasyāyam abhilāṣō yad yuṣmākaṁ pavitratā bhavēt, yūyaṁ vyabhicārād dūrē tiṣṭhata|
Ⅳ yuṣmākam ēkaikō janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
Ⅴ yē ca bhinnajātīyā lōkā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karōtu|
Ⅵ ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
Ⅶ yasmād īśvarō'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
Ⅷ atō hētō ryaḥ kaścid vākyamētanna gr̥hlāti sa manuṣyam avajānātīti nahi yēna svakīyātmā yuṣmadantarē samarpitastam īśvaram ēvāvajānāti|
Ⅸ bhrātr̥ṣu prēmakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ yatō yūyaṁ parasparaṁ prēmakaraṇāyēśvaraśikṣitā lōkā ādhvē|
Ⅹ kr̥tsnē mākidaniyādēśē ca yāvantō bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prēma prakāśyatē tathāpi hē bhrātaraḥ, vayaṁ yuṣmān vinayāmahē yūyaṁ puna rbahutaraṁ prēma prakāśayata|
Ⅺ aparaṁ yē bahiḥsthitāstēṣāṁ dr̥ṣṭigōcarē yuṣmākam ācaraṇaṁ yat manōramyaṁ bhavēt kasyāpi vastunaścābhāvō yuṣmākaṁ yanna bhavēt,
Ⅻ ētadarthaṁ yūyam asmattō yādr̥śam ādēśaṁ prāptavantastādr̥śaṁ nirvirōdhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
ⅩⅢ hē bhrātaraḥ nirāśā anyē lōkā iva yūyaṁ yanna śōcēdhvaṁ tadarthaṁ mahānidrāgatān lōkānadhi yuṣmākam ajñānatā mayā nābhilaṣyatē|
ⅩⅣ yīśu rmr̥tavān punaruthitavāṁścēti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lōkānapīśvarō'vaśyaṁ tēna sārddham ānēṣyati|
ⅩⅤ yatō'haṁ prabhō rvākyēna yuṣmān idaṁ jñāpayāmi; asmākaṁ madhyē yē janāḥ prabhōrāgamanaṁ yāvat jīvantō'vaśēkṣyantē tē mahānidritānām agragāminōna na bhaviṣyanti;
ⅩⅥ yataḥ prabhuḥ siṁhanādēna pradhānasvargadūtasyōccaiḥ śabdēnēśvarīyatūrīvādyēna ca svayaṁ svargād avarōkṣyati tēna khrīṣṭāśritā mr̥talōkāḥ prathamam utthāsyānti|
ⅩⅦ aparam asmākaṁ madhyē yē jīvantō'vaśēkṣyantē ta ākāśē prabhōḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ mēghavāhanēna hariṣyantē; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
ⅩⅧ atō yūyam ētābhiḥ kathābhiḥ parasparaṁ sāntvayata|